Match Your Kundali

Lalitha Ashtotra Shata Namavali

Featured Video Play Icon
  1. oṃ rajatācala śṛṅgāgra madhyasthāyai namaḥ
  2. oṃ himācala mahāvaṃśa pāvanāyai namaḥ
  3. oṃ śaṅkarārdhāṅga saundarya śarīrāyai namaḥ
  4. oṃ lasanmarakata svacca vigrahāyai namaḥ
  5. oṃ mahātiśaya saundarya lāvaṇyāyai namaḥ
  6. oṃ śaśāṅkaśekhara prāṇavallabhāyai namaḥ
  7. oṃ sadā pañcadaśātmaikya svarūpāyai namaḥ
  8. oṃ vajramāṇikya kaṭaka kirīṭāyai namaḥ
  9. oṃ kastūrī tilakollāsita niṭalāyai namaḥ
  10. oṃ bhasmarekhāṅkita lasanmastakāyai namaḥ
  11. oṃ vikacāmbhoruhadaḻa locanāyai namaḥ
  12. oṃ śaraccāmpeya puśhpābha nāsikāyai namaḥ
  13. oṃ lasatkāñcana tāṭaṅka yugaḻāyai namaḥ
  14. oṃ maṇidarpaṇa saṅkāśa kapolāyai namaḥ
  15. oṃ tāmbūlapūritasmera vadanāyai namaḥ
  16. oṃ supakvadāḍimībīja vadanāyai namaḥ
  17. oṃ kambupūga samacChāya kandharāyai namaḥ
  18. oṃ sthūlamuktāphalodāra suhārāyai namaḥ
  19. oṃ girīśabaddamāṅgaḻya maṅgaḻāyai namaḥ
  20. oṃ padmapāśāṅkuśa lasatkarābjāyai namaḥ
  21. oṃ padmakairava mandāra sumālinyai namaḥ
  22. oṃ suvarṇa kumbhayugmābha sukucāyai namaḥ
  23. oṃ ramaṇīyacaturbhāhu saṃyuktāyai namaḥ
  24. oṃ kanakāṅgada keyūra bhūśhitāyai namaḥ
  25. oṃ bṛhatsauvarṇa saundarya vasanāyai namaḥ
  26. oṃ bṛhannitamba vilasajjaghanāyai namaḥ
  27. oṃ saubhāgyajāta śṛṅgāra madhyamāyai namaḥ
  28. oṃ divyabhūśhaṇasandoha rañjitāyai namaḥ
  29. oṃ pārijātaguṇādhikya padābjāyai namaḥ
  30. oṃ supadmarāgasaṅkāśa caraṇāyai namaḥ
  31. oṃ kāmakoṭi mahāpadma pīṭhasthāyai namaḥ
  32. oṃ śrīkaṇṭhanetra kumuda candrikāyai namaḥ
  33. oṃ sacāmara ramāvāṇī virājitāyai namaḥ
  34. oṃ bhakta rakśhaṇa dākśhiṇya kaṭākśhāyai namaḥ
  35. oṃ bhūteśāliṅganodhbūta pulakāṅgyai namaḥ
  36. oṃ anaṅgabhaṅgajana kāpāṅga vīkśhaṇāyai namaḥ
  37. oṃ brahmopendra śiroratna rañjitāyai namaḥ
  38. oṃ śacīmukhyāmaravadhū sevitāyai namaḥ
  39. oṃ līlākalpita brahmāṇḍamaṇḍalāyai namaḥ
  40. oṃ amṛtādi mahāśakti saṃvṛtāyai namaḥ
  41. oṃ ekāpatra sāmrājyadāyikāyai namaḥ
  42. oṃ sanakādi samārādhya pādukāyai namaḥ
  43. oṃ devarśhabhistūyamāna vaibhavāyai namaḥ
  44. oṃ kalaśodbhava durvāsa pūjitāyai namaḥ
  45. oṃ mattebhavaktra śhaḍvaktra vatsalāyai namaḥ
  46. oṃ cakrarāja mahāyantra madhyavaryai namaḥ
  47. oṃ cidagnikuṇḍasambhūta sudehāyai namaḥ
  48. oṃ śaśāṅkakhaṇḍasaṃyukta makuṭāyai namaḥ
  49. oṃ mattahaṃsavadhū mandagamanāyai namaḥ
  50. oṃ vandārujanasandoha vanditāyai namaḥ
  51. oṃ antarmukha janānanda phaladāyai namaḥ
  52. oṃ pativratāṅganābhīśhṭa phaladāyai namaḥ
  53. oṃ avyājakaruṇāpūrapūritāyai namaḥ
  54. oṃ nitānta saccidānanda saṃyuktāyai namaḥ
  55. oṃ sahasrasūrya saṃyukta prakāśāyai namaḥ
  56. oṃ ratnacintāmaṇi gṛhamadhyasthāyai namaḥ
  57. oṃ hānivṛddhi guṇādhikya rahitāyai namaḥ
  58. oṃ mahāpadmāṭavīmadhya nivāsāyai namaḥ
  59. oṃ jāgrat svapna suśhuptīnāṃ sākśhibhūtyai namaḥ
  60. oṃ mahāpāpaughapāpānāṃ vināśinyai namaḥ
  61. oṃ duśhṭabhīti mahābhīti bhañjanāyai namaḥ
  62. oṃ samasta devadanuja prerakāyai namaḥ
  63. oṃ samasta hṛdayāmbhoja nilayāyai namaḥ
  64. oṃ anāhata mahāpadma mandirāyai namaḥ
  65. oṃ sahasrāra sarojāta vāsitāyai namaḥ
  66. oṃ punarāvṛttirahita purasthāyai namaḥ
  67. oṃ vāṇī gāyatrī sāvitrī sannutāyai namaḥ
  68. oṃ ramābhūmisutārādhya padābjāyai namaḥ
  69. oṃ lopāmudrārcita śrīmaccaraṇāyai namaḥ
  70. oṃ sahasrarati saundarya śarīrāyai namaḥ
  71. oṃ bhāvanāmātra santuśhṭa hṛdayāyai namaḥ
  72. oṃ satyasampūrṇa viGYāna siddhidāyai namaḥ
  73. oṃ trilocana kṛtollāsa phaladāyai namaḥ
  74. oṃ sudhābdhi maṇidvīpa madhyagāyai namaḥ
  75. oṃ dakśhādhvara vinirbheda sādhanāyai namaḥ
  76. oṃ śrīnātha sodarībhūta śobhitāyai namaḥ
  77. oṃ candraśekhara bhaktārti bhañjanāyai namaḥ
  78. oṃ sarvopādhi vinirmukta caitanyāyai namaḥ
  79. oṃ nāmapārāyaṇābhīśhṭa phaladāyai namaḥ
  80. oṃ sṛśhṭi sthiti tirodhāna saṅkalpāyai namaḥ
  81. oṃ śrīśhoḍaśākśhari mantra madhyagāyai namaḥ
  82. oṃ anādyanta svayambhūta divyamūrtyai namaḥ
  83. oṃ bhaktahaṃsa parīmukhya viyogāyai namaḥ
  84. oṃ mātṛ maṇḍala saṃyukta lalitāyai namaḥ
  85. oṃ bhaṇḍadaitya mahasattva nāśanāyai namaḥ
  86. oṃ krūrabhaṇḍa śiraChceda nipuṇāyai namaḥ
  87. oṃ dhātryacyuta surādhīśa sukhadāyai namaḥ
  88. oṃ caṇḍamuṇḍaniśumbhādi khaṇḍanāyai namaḥ
  89. oṃ raktākśha raktajihvādi śikśhaṇāyai namaḥ
  90. oṃ mahiśhāsuradorvīrya nigrahayai namaḥ
  91. oṃ abhrakeśa mah.otsāha kāraṇāyai namaḥ
  92. oṃ maheśayukta naṭana tatparāyai namaḥ
  93. oṃ nijabhartṛ mukhāmbhoja cintanāyai namaḥ
  94. oṃ vṛśhabhadhvaja viGYāna bhāvanāyai namaḥ
  95. oṃ janmamṛtyujarāroga bhañjanāyai namaḥ
  96. oṃ videhamukti viGYāna siddhidāyai namaḥ
  97. oṃ kāmakrodhādi śhaḍvarga nāśanāyai namaḥ
  98. oṃ rājarājārcita padasarojāyai namaḥ
  99. oṃ sarvavedānta saṃsidda sutattvāyai namaḥ
  100. oṃ śrī vīrabhakta viGYāna nidhānāyai namaḥ
  101. oṃ āśeśha duśhṭadanuja sūdanāyai namaḥ
  102. oṃ sākśhāccrīdakśhiṇāmūrti manoGYāyai namaḥ
  103. oṃ hayamethāgra sampūjya mahimāyai namaḥ
  104. oṃ dakśhaprajāpatisuta veśhāḍhyāyai namaḥ
  105. oṃ sumabāṇekśhu kodaṇḍa maṇḍitāyai namaḥ
  106. oṃ nityayauvana māṅgalya maṅgaḻāyai namaḥ
  107. oṃ mahādeva samāyukta śarīrāyai namaḥ
  108. oṃ mahādeva ratyautsukya mahadevyai namaḥ
  109. oṃ chaturviṃśatantryaika rūpāyai
  110. śrī lalitāśhṭottara śatanāmāvaḻi sampūrṇam